Tuesday, August 07, 2018

ಕೃಷ್ಣ ತತ್ವ

कस्तुरी तिलकं ललाट पटले वक्षस्थले कौस्तुभं
नासाग्रे वर मौक्तिकं कर तले वेणु करे कंकणम् ।
सर्वांगे हरिचन्दनम् सुललितं कण्ठे च मुक्तावलि
गोपस्त्री परिवेष्टितो विजयते गोपाल चूडामणिम् ।।
वंशी विभूषित करान् नवनीरदाभात्
पीताम्वरादरूण विम्ब फलाधरोष्ठात् ।
पूर्णेन्दु सुन्दर मुखादरन्दि नेत्रात्
कृष्णात्परं किमपि तत्वमहं न जाने ।।



1 comment:

vibha said...

ಧನ್ಯವಾದಗಳು